Mahāvadānasūtram

Technical Details
  • Text Version:
  • Input Personnel:
  • Input Date:
  • Proof Reader:
  • Supplier:
  • Sponsor:
Parallel version

महावदानसूत्रम्


 



 Mahāvadānasūtram



 



evaṃ mayā śrutaṃ-ekasmin samaye buddhaḥ śrāvasthyāṃ (deśe)viharati,puṣpavanaśālāyāṃ mahatā bhikṣusaṃghena ca sārddhaṃ ardhadvādaśajanaśatena |



 



tasmin samaye saṃbahulā bhikṣavaḥ piṇḍacārāt pratikrāntāḥ,puṣpavanaśālāyāṃ anyonyaṃ kathāṃ saṃvadanti,eke hi āryā bhikṣavaḥ-(yāḥ)anuttarā praṇītā bhavanti atyāścaryakarā ṛddhayaḥ,duraṃgamāni vīryāṇi balāni udārāṇi mahānti,atītāni anekavidhāni jānāti buddho,nirvāṇapraviṣṭānāṃ chinnadṛṣṭisaṃyojanabaṃdhanānāṃ akathaṃkathīnāṃ,  jānāti ca teṣāṃ buddhānāṃ saṃkhyāpramāṇaṃ nāma-gotra-śabdaṃ,jātiṃ,vaṃśaṃ,kulaṃ,teṣāṃ pānaṃ bhojanaṃ,dīrgha alpaṃ āyuḥ,sukhāṃ duḥkhā(ca)vedanām | tathā ca te buddhā evaṃśīlā evaṃdharmā evaprajñā evaṃpratibhā evaṃsthitikāḥ yathā ta āryāstathāgatā abhavan kuśalā vyākṛtadharmasvabhāvā (iti)yathāryaṃ jānāti | devā āgatya vadanti (tena)jānāti imaṃ artham |



 



tasmin kāle bhagavān pratisallayane sthitaḥ divyena śrotreṇa viśuddhena paryavadātenāśrauṣīt teṣāṃ bhikṣūṇāṃ evaṃ saṃvādam | athāsanādutthāya upasaṃkramya puṣpavanaśālāṃ nyaṣīdat ca prajñapta āsane | tasmikāle jānan api arthaṃ vacanaṃ aprākṣīt tān bhikṣūn-



 



"bhikṣavaḥ,yūyaṃ kasyāṃ kathāyāṃ iha sannipatitāḥ ?"



 



tadā te bhikṣava 'idaṃ vastvabhūda'(iti)avocan | tadā bhagavān avocattān bhikṣūn-



 



sādhu,sādhu,yūyaṃ śraddhayā āgāraṃ vihāya mārgaṃ bhāvayatha,sarvaṃ karaṇīyam | tatra vo dve karaṇīye | prathamaṃ nāma āryā dharma-kathā,  dvitīyaṃ nāma āryaḥ tūṣṇībhāvaḥ | yujyate yuṣmākaṃ evaṃ saṃvādaḥ- 'tathāgata audārikena mahatā ṛddhyanubhāvabalena jānāti sarvaṃ atītānekakalpavastu | śakyaḥ saṃjānītuṃ dharmasvabhāvaḥ,tasmāt jānāti | yataśca devā āgatya vadaṃti tato jānāti |



 



buddhastadā gāthābhiravocat-



bhikṣavo dharmaśālāyāṃ sannipatitāḥ samūcurāryakathāsaṃvādam |



pratisaṃllayanagarme sthitastathāgato divyena śrotreṇājñāsīt sarvam ||1||



sūryaprabho lokāloko buddhaḥ saṃvivicya dharmadhātvartham |



jānāti atītamapyarthaṃ trayaṃ parinivṛtānāṃ buddhānām ||2||



 



nāmagotraṃ jñāti-kulaṃ,saṃvedanaṃ,janma,bhogaṃ ca jānāti |



āśritya tāni tāni sthānāni,pariśuddhena cakṣuṣā pravedayati sarvamatha ||3||



nānā devā mahāvīryabalāḥ,atyudāramukhākārāḥ |



āgatya pravadanti māṃ trayāṇāṃ,  buddhānāṃ parivirvṛtānām ||4||



pravedayanti kulaṃ nāma gotraṃ duḥkhitaṃ śakunisvaraṃ sarvaṃ jānāti |



deva-manuṣyāṇāṃ anuttaraḥ śreṣṭaḥ saṃjānāti atītān buddhān ||5||



 



uvāca ca tān bhikṣūn-



 



"icchatha yūyaṃ śrotuṃ tathāgato jānāti atītaṃ jīvitaṃ,jānāti atītānāṃ buddhānāṃ nānāhetupratyayān na (vaiti),bhāṣiṣye tad aham |"



 



tadā te bhikṣavo buddhaṃ (idaṃ)vacanaṃ ūcuḥ-



 



"bhagavan,ayaṃ eva etasya kālaḥ,icchāmaḥ sukhaṃ prārthayāma ākarṇitum | sādhu,bhagavān bhāṣatāṃ idānīṃ kathāṃ,udgṛhīṣyāma ācariṣyāmo (vayaṃ)tām |"



 



buddha uvāca tān bhikṣūn -



 



"śrṛṇuta,śrṛṇuta,suṣṭu manasikuruta idaṃ,ahaṃ vo bhāṣiṣye,pṛthak vyākhyāsyāmi |"



atha te bhikṣavaḥ samanvamanyanta avavādaṃ śrotum |



buddhaḥ pratyuvāca tān bhikṣūn -



"atīta ekanavatitame kalpe tadā'bhūt vipaśyī nāma buddhaḥ tathāgato'rhan,prādurabhūt loke | punaścāparaṃ bhikṣavaḥ,atīta ekartriṃśe kalpe'bhūt śikhī nāma buddhaḥ tathāgato'rhan,prādurabhūt loke | punaścāparaṃ bhikṣavaḥ,  tatraikatriṃśe kalpe'bhūt viśvabhūrnāma buddhaḥ tathāgato'rhan,prādurabhūt loke | asmin bhadrakalpe'bhūta krakucchando nāma buddhaḥ,konāgamano nāma ca buddhaḥ,  kāśyapo nāma ca buddhaḥ | asminneva bhadrakalpe'haṃ utpannaḥ samyak-saṃbuddhaḥ |"



 



buddho'tha gāthābhiruvāca-



ekanavatitame'tīte kalpe'bhūt vipaśyī buddhaḥ |



tata ekatriṃśe kalpe'bhūt buddhaḥ śikhī nāma ||6||



 



tatrāsmin kalpa āgāt viśvabhūstathāgataḥ |



ihāsmin bhadrakalpe'nekāsaṃkhyeye ||7||



 



abhūvan catvāro maharṣayaḥ satvān hyanukampya āgatāḥ |



krakucchandaḥ konāgamanaḥ kāśyapaḥ śākyamuniḥ ||8||



 



jānīta yūyaṃ,vipaśyino buddhasya kāle manuṣyāṇāṃ āyuḥ aśītivarṣasahastram | śikhino buddhasya kāle manuṣyāṇāṃ āyuḥ saptativarṣasahastram | viśvabhvo buddhasya kāle manuṣyāṇāṃ āyuḥ viṃśativarṣasahastram | etarhi mayyāgate loke manuṣyāṇāṃ āyuḥ varṣaśataṃ alpatāṃgataṃ bhūyaḥ prakṣīya |"



 



tadā buddho gāthābhiradhyuvāca-



 



vipaśyikāle narāṇāṃ āyuḥ caturāśītisahastram |



śikhibuddhasya kāle manuṣyāyuḥ saptativarṣasahasram ||9||



 



viśvabhūkāle manuṣyāyuḥ ṣaṣṭhivarṣasahastram |



krakucchandakāle manuṣyāyuḥ catvāriṃśadvarṣasahasram ||10||



 



konāgamasya kāle manuṣyāyuḥ triṃśadvarṣasahasram |



kāśyapabuddhakāle manuṣyāyuḥ viṃśadvarṣasahasram |



 



kāśyapabuddhakāle manuṣyāyuḥ nādhikaṃ śatāt ||11||



 



tathaitarhi mama kāle manuṣyāyuḥ nādhikaṃ śatāt ||



 



"vipaśyī buddha āgāt kṣatriyaḥ gotreṇa kauṃḍinyaḥ | śikhī buddhaḥ,viśvabhū buddho'pi gotreṇa tathā | krakucchando buddha āsīd brāhmaṇaḥ gotreṇa kāśyapaḥ | konāgamano buddhaḥ,  kāśyapo buddhaḥ api kulena gotreṇa tathā | ahaṃ etarhi tathāgato'rhan asmin kulena kṣatriyaḥ,gotranāmnā ca ucyate gautamaḥ |"



 



buddhastadā gāthābhiruvāca-



vipaśyī tathāgataḥ,śikhī,viśvabhūḥ ||12||



ime trayaḥ samyaksaṃbuddhā āsan gotreṇa kauṇḍinyāḥ ||



anye trayaḥ tathāgatā āsan gotreṇā kāśyapāḥ ||13||



ahaṃ idānīṃ anuttaraḥ śreṣṭhaḥ śāstā sarveṣāṃ satvānām ||



deva-manuṣyādīnāṃ vaśī gautamo nāma ||14||



prathame trayaḥ samyak-saṃbuddhā āsan vaṃśena kṣatriyāḥ ||



antyāḥ trayaḥ tathāgatāḥ āsan vaṃśena brāhmaṇāḥ||15||



ahamidānīmanuttaraḥ śreṣṭho'smi vaśī kṣatriyaḥ ||



 



"vipaśyī buddhaḥ pāṭalīvṛkṣasyādho'bhūt samyaksaṃbuddhaḥ | śikhī buddho niṣadya puṃḍarīkavṛkṣasyāśro'bhūta samyaksaṃbuddhaḥ | viśvabhūḥbuddho niṣadya śālavṛkṣasyādho'bhūt samyaksaṃbuddhaḥ | krakucchando niṣadya śirīṣavṛkṣasyādho'bhūt samyak-saṃbuddhaḥ | konāgamano buddho niṣadyodumbaravṛkṣasyādho'bhūt samyak-saṃbuddhaḥ | kāśyapo buddho niṣadya nyagrodhavṛkṣasyādho'bhūt samyak-saṃbuddhaḥ |



 



buddhastadā gāthābhiruvāca-



"vipaśyī tathāgata ājagāma pāṭalivṛkṣe ||16||



tadā tasmin sthāne prāpa saṃbodhimanuttarām |



śikhī puṇḍarīkavṛkṣe prāpa mārgaṃ nirodhaṃ sasamudayam ||17||



viśvabhūḥ tathāgato niṣadya śālavṛkṣādhaḥ |



lebhe vimokṣajñānaṃ ṛddhimapratihatām ||18||



krakucchandastathāgato niṣadya śirīṣavṛkṣādhaḥ |



sarve viśuddhaprajñā vigatakleśā vigatagrāhāḥ ||19||



konāgamo muniḥ niṣadyodumbaravṛkṣasyādhaḥ |



Verse 20-43 are missing. It is an input error. Missing verses will be posted soon. 



buddhastadā gāthayovāca-



vipaśyinaḥ pitā bandhuḥ,mātā bandhumatī (tathā)|



bandhumannagaraṃ tatra buddho dharmaṃ samādiśat ||44||



 



"śikhibuddhasya pitā'ruṇo nāma kṣatriyo rājavaṃśikaḥ,mātā prabhāvatī nāma,rājadhānī aruṇavatī nāma | "



 



buddhastadā gāthayovāca-



 



"śikhino janako'ruṇo mātā nāma prabhāvatī |



aruṇavatī nagaraṃ śīlabalena paraśatrujit ||45||



"viśvabhūbuddhasya pitā suprīto nāma kṣatriyo rājavaṃśikaḥ,mātā yaśovatī nāma,nagaraṃ anupamaṃ nāma |"



 



buddhastadā gāthayovāca-



viśvabhūbuddhajanakaḥ suprītaḥ kṣatravaṃśikaḥ |



mātā yaśovatī (nāma)nagaraṃ nāmānūpamam ||46||



krakucchandabuddhasya pitā maṃjuśīlo nāma,brāhmaṇavaṃśikaḥ,mātā viśākhā nāma,kṣemo nāma rājā'nugato rājā,kṣemavatī nāma hi nagaram |



 



buddhastadā gāthayovāca-



maṃjuśīlo dvijaḥ (tātaḥ)viśākhā nāma jananī |



kṣemo nāma rājā vasati kṣemavatīpure ||47||



"konāgamabuddhasya pitā mahāśīlo nāma brāhmaṇaḥ,mātā vijayā nāma,tadā rājā śubho nāma upasthāko rājanāmato nāma nagaram |"



 



buddhastadā gāthayovāca-



"vijayā jananī nāma mahāśīlo dvijaḥ (pitā)|



śubho nāma (tadā)rājā vasati śubhavatīpure ||48||



kāśyapabuddhasya pitā brahmaśīlo nāma,  brāhmaṇavaṃśikaḥ mātā dhanavatī nāma | tasmin kāle kikī nāma rājā (upasthākaḥ)rājadhānī vārāṇasī nāma nagaram |"



 



buddhastasmin kāle gāthayovāca-



"mātā dhanavatī nāma brahmaśīlo dvijaḥ (pitā)|



tadā rājā kikī nāma purī vārāṇasī (tathā)||49||



mama pitā śuddhodano nāma kṣatriyo rājavaṃśikaḥ,mātā mahāmāyā nāma,rājadhānī kapilavastu nāma nagaram |



 



buddhastadā gāthayovāca-



"mahāmāyeti jananī pitā śuddhodano nṛpaḥ |



bahudhanajane deśe vā tābhyāṃ jātohaṃ (ātmajaḥ)||50||



 



"ime te santi buddhāḥ | (te)hetuprayatyataḥ nāma-gotra-kulānāṃ gatyāyuḥsthānataḥ kathaṃ abhavan (iti)idaṃ śrutvā vijñaḥ puruṣo hetupratyayataśca (bhavati)suprītiprāmodyaprāptaḥ sukhasaumanasyacittaḥ |



 



tasmin kāle bhagavān provāca tān bhikṣūn-



"abhilaṣāmyahaṃ idānīṃ pūrvanivāsajñānaṃ vaktuṃ atītānāṃ buddhānāṃ viṣaye,icchatha yūyaṃ śrotuṃ na (veti)"?



 



te bhikṣavaḥ pratyūcuḥ-



 



"etasyeva idānīṃ kālaḥ | sukhenecchāmaḥ śrotum |"



 



buddha uvāca tān -



 



"sādhu,sādhu,  bhikṣavaḥ,suṣṭhu manasi kuruta,tad ahaṃ vo vibhajya bhāṣiṣye | bhikṣavaḥ,vijñātavyā teṣāṃ buddhānāṃ dharmatā | vipaśyī bodhisatvaḥ tuṣitadeva-lokāt cyuto 'vākramat mātṛkukṣau,dakṣiṇapārśvato praviśya saṃprajānan amūḍhaḥ | tatra tadā pṛthvī samakaṃpata,mahānto'vabhāsāḥ prākāśanta,sarvaṃ lokadhātuṃ avabhāsayantaḥ,yatra candrasūryau na prāpnutaḥ,(tat)sarvaṃ sthānaṃ ācchādayanta udāreṇa avabhāsena | niraya-satvā (api)ekaikasyānyonyaṃ paśyanti,saṃjānanti svakīyāṃ sthitiṃ tadā'smin avabhāse | punaścāparaṃ dṛśyante māraprāsādāḥ sarve devāḥ śakro brahmā śramaṇā brāhmaṇāścānye satvāḥ sarve ācchāditā udāreṇāvabhāsena | sarve devalokāḥ svabhāvato'darśanā avabhāsante | buddhastadā gāthābhyāmuvāca-



 



nabhasyālambate megho bhāti vidyud adhodivi |



vipaśyī bhāsayan bhāsā kukṣau cāpi samāviśat ||51||



sūryendvanupagatamapyanāvṛtaṃ na prabhāsā |



kukṣau tiṣṭhati viśado mrakṣita iti dharmatā sarvabuddhānām ||52||



 



"bhikṣavaḥ,sarvairvijñeyā sarvabuddhānāṃ dharmatā | vipaśyī,bodhisatvaḥ tadā smaran saṃprajānan amūḍho mātṛkukṣau avākramat | catvāro devaputrāḥ khaṅgaṃ haste gahītvā rakṣaṃti tasya mātaram | manuṣyā amanuṣyāśca na prabhavanti vihiṃsitum | ayamasti śāśvato dharmaḥ (dharmatā)|"



 



buddhastadā gāthābhiruvāca-



 



caturdiśaṃ catvāro devaputrā īśvarā vaśinaḥ |



devānāmiṃdreṇa śakreṇa preṣitā arakṣan bodhisatvam ||53||



karāsidhāriṇo nityaṃ anirgacchanto rakṣanti |



manuṣyā,amanuṣyā na hiṃsanti,iyaṃ sarveṣāṃ buddhānāṃ dharmatā ||54||



devā avabhāsamānā rakṣanti,devakanyā yathā rakṣyaṃtedeveṣu |



sukhasampanne kule,iyaṃ sarveṣāṃ buddhānāṃ dharmatā ||55||



 



uvāca ca -



 



"bhikṣavaḥ,sarveṣāṃ buddhānāṃ dharmatā (eṣā)| vipaśyī bodhisatvaḥ tuṣitāt devalokāt mātṛkukṣau vijñānaṃ avākramata smaran saṃprajānan asaṃmūḍhaḥ | mātuḥ kāyaḥ (tadā)kṣemasurakṣito'saṃbādhitaḥ prajñā barddhate| mātāvalokayaṃtī svayaṃ paśyati garbham | bodhisatvasya kāyaḥ sarvendriyaparipūrṇaḥ,yathālohitaṃ suvarṇacūrṇaṃ mala-rajovirahitaṃ,cakṣuṣmantaḥ puruṣāstat tathā paśyanti pariśuddhe sphaṭike antarvahiḥ pariśuddhaṃ,sarvāvaraṇakaluṣavirahitam | bhikṣavaḥ,sarvaṃ idaṃ asti buddhānāṃ dharmatā |"



 



tasmin kāle bhagavān gāthābhyāṃ uvāca-



 



"yathā śubho vaidūryamaṇiḥ sūryacaṃdra prabheva svayaṃ |



jātimān (tathā)tiṣṭhati mātṛkukṣau,tasya mātā'saṃbādhā ||56||



prajñayā bhavati varddhamānā,suvarṇaviṃvaṃ garbhaṃ paśyati |



mātā garbhiṇī susukhinī,iyaṃ buddhānāṃ dharmatā ||57||



 



buddha uvāca -



 



bhikṣavaḥ,vipaśyini bodhisatve tuṣitād devalokāt cyavitvā mātṛ kukṣiṃ avakramati smarati saṃprajānati amūḍhe,māturmano'sarvarāgacittaṃ,na rāgā'gninā tat paridagdhaṃ (bhavati)| iyaṃ asti sarvabuddhānāṃ dharmatā |"



 



tasmin kāle ca bhagavān gāthābhyāṃ uvāca-



 



"bodhisatve tiṣṭhati mātṛkukṣiṃ devadeve puṇyasaṃyute |



tanmātuścinttaṃ suci nirmala sarvarāgacintāvirahitam ||58||



sarvakāmarāgecchayā malinamasamupagatam |



na bhavati kāmāgninā dahyamānā sarvabuddhānāṃ mātā nityaṃ pariśuddhā ||59||



 



buddha uvāca-



 



"bhikṣavaḥ,buddhānāṃ dharmatā (eṣā)| (yadā)vipaśyī bodhisatvaḥ prathamaṃ tuṣitadevalokāt cyavitvā'vākramat mātṛkukṣau smaran saṃprajānan amūḍhaḥ | tasya mātā samācarati paṃcaśīlaṃ,brahmacaryaṃ pūrṇaśuddhanirmalaṃ gṛhṇāti | atiśraddhā dayāpannā'nukaṃpikā sarvakuśalakāriṇī sukhinī nirbhayā,kāyaṃ vihāya jīvitāt cyavitvā utpadyate tuṣiteṣu deveṣu | iyaṃ asti dharmatā |"



 



tasmin kāle ca bhagavān gāthayovāca-



 



"samācarati mānuṣa uttame kāye vīrya-śīlaparipūrṇā |



paścāta gṛhṇāti devakāyaṃ idaṃ pratyayā nāma buddhamātā ||60||



 



buddha uvāca-



 



"bhikṣavaḥ,eṣā buddhānāṃ dharmatā | vipaśyī bodhisatvaḥ svopapattikāle dakṣiṇapārśvato niścakrāma | pṛthivikaṃpo'bhūta | avabhāsena sarvaṃ avabhāsitam | prathama-garbhapraveśakāle tamomayaṃ sthānaṃ (api)na (kimapi)avabhāsena anācchāditam | eṣā'sti dharmatā |



 



tasmin kāle ca bhagavān gāthābhyāṃ uvāca-



 



rājaputropapattau pṛthivī ca kaṃpe mahadavabhāsena na kimapyanācchāditam |



ayaṃ dhātuśca paro dhātuḥ ūrdhvamadhaśca sarvā diśaḥ ||61||



bhāsamāno prabhāṃ dadāti śuddhena hetunā,paripūrṇo devakāyaḥ |



praśāṃto bhavati śuddhavāk ucyate bodhisatvo nāma"||62||



 



buddha uvāca-



 



"bhikṣavaḥ,(eṣā)buddhānāṃ dharmatā | vipaśyī bodhisatvaḥ tatra svopapattikāle dakṣiṇapārśvato niścakrāma smaran amūḍhaḥ | tadā bodhisatvamātā (abhūt)haste vṛkṣaśākhāṃ gṛhītvā'viṣaṇṇā'nipannā | atha catvāro devaputrā haste gṛhītvā gaṃdhajalaṃ,tatra mātuḥ purastāt asthuḥ vadantaḥ "sādhu,devamātaḥ,idānīṃ upapanna āryaputraḥ,mā dhāraya durmanaskatām | eṣā'sti dharmatā |"



 



tasmin kāle ca bhagavān gāthayovāca-



 



"buddhamātā aniṣaṇṇā'nipannā śīlasaṃpannā brahmacaryacāriṇī |



prasavati varaṃ niralasaṃ devamanuṣyair niṣevitaṃ (putram)||63||



 



buddha uvāca- "bhikṣavaḥ (eṣā)buddhānāṃ dharmatā | vipaśyī bodhisatvaḥ tatra svopapattikāle dakṣiṇapārśvato niścakrāma,smaran saṃprajānan amūḍhaḥ | tasya kāyaḥ pariśuddho'mrakṣitaḥ malena śleṣmaṇā (vā)| yathā bhavati himajalam (?)- pariśodhitā prabhāsvarā muktā śveta kauṣeyopari nikṣiptā na mrakṣate ubhayataḥ śuddhatvāt,bodhisatvo'pi garbhe evam | iyaṃ asti dharmatā |"



 



tasmin kāle ca bhagavān gāthayovāca-



 



"yatha śuddhā prabhāsvarā muktā kauṣeye nikṣiptā'mrakṣitā |



bodhisatvo garbhaniṣkrāṃtikāle (tathā)pariśuddho'mrakṣitaḥ ||64||



 



buddha uvāca-



 



bhikṣavaḥ,eṣā buddhānāṃ dharmatā | vipaśyī bodhisatvaḥ tatra svopapattikāle dakṣiṇapārśvato niścikrāma smaran saṃprajānana amūḍhaḥ | dakṣiṇāpārśvato niṣkramya bhūmau nipatyāgamat sapta padāni | amanuṣyā agṛhīṣuḥ tadā | sarvato vilokya caturdiśaṃ,utthāpya hastaṃ cābhāṣata- ūrdhva devāt adho devāt ahameva asmi agra icchāmi vimocayituṃ satvān jāti-jarāvyādhi-maraṇataḥ | eṣā dharmatā"



 



tasmin kāle bhagavān gāthābhiruvāca-



 



"siṃho yathā gacchati vilokayan sarvataḥ caturdiśam |



nipatya bhūmau narasiṃho'pyevaṃ sapta padāni agamat ||65||



mahānāgo yathā gacchati vilokayan sarvataścaturdiśam |



nipatya bhūmau naranāgo'pyevaṃ sapta padānyagamat ||66||



dvipadottama upapattikāle sukhaṃ agamat sapta padāni |



vilokya caturdiśaṃ nanāda 'nāśayiṣyāmi jāti-mṛtyu-duḥkham'||67||



prathamopapattikāle svataḥ na uttamaṃ (na)uttamaṃ (na)uttamaṃ ca |



paśyāmi,jātimṛtyumūlaṃ ayaṃ sarvāntimaḥ kāyaḥ ||68||



 



bhagavānuvāca-



 



"bhikṣavaḥ,eṣā buddhānāṃ dharmatā | vipaśyino bodhisatvasya smarataḥ saṃprajānato'mūḍhasya dakṣiṇa pārśvataḥ,niṣkrāṃtasya svopapattikāle dve srotasī prādurabhūtāṃ,ekaṃ śītalaṃ ekaṃ uṣṇaṃ,tasya snapanārtham | eṣā dharmatā |"



 



tasmin kāle bhagavān gāthābhyāmuvāca-



 



dvipadottamasyopapattikāle svayaṃ niścakramatuḥ srotasī dve |



bodhisatvopayogārthaṃ sarvanetramasnapayat pariśuddham ||69||



dve srotasī svayamudbhinne,tatra jalaṃ supariśuddhaṃ nirmalam |



ekaṃ uṣṇaṃ ekaṃ śuddhaśītalaṃ sarvaprajñaṃ (tataḥ)asnapayan ||70||



 



"prathamo rājakumāro jāta"(iti)bandhumān rājā naimittikān sarvavidyā-(maṃtrā)- cāryāna āmaṃtrya ājñāpayāṃcakāra- "paśyata rājakumāraṃ,budhyata tasya bhāgyaṃ daurbhāgyaṃ |"tadā te naimittikācāryāḥ prāpya ājñāṃ (tasmin)kṣaṇe upasṛtya avatārya vastraṃ,apaśyan saṃpūrṇāni lakṣaṇāni | (atha)vyācakruḥ vacanaṃ-'yasya bhavanti imāni lakṣaṇāni,dve eva gatī (tasya)hi yukkte,nissaṃśayam | sa cet āgāre vasati rājā bhaviṣyati cakravartī caturṇāṃ lokānāṃ,caturaṃgasenāsaṃpanno kariṣyati saddharmeṇa rājyaṃ,na anyāyena,lokaṃ anukaṃpamānaḥ | tasya sapta ratnāni (nighayaḥ)āgacchanti | (paraḥ)sahasraṃ putrāḥ śūrā balinaḥ bāhyaśatrujaye samarthāḥ | senāṃ daṃḍaṃ anupayujya pṛthvīṃ śamena (śāsti)| sa cet abhiniṣkramya āgārāt,śikṣate mārgaṃ,saṃbuddho bhaviṣyati daśabalaḥ paripūrṇaḥ | tadā te naimittikā ācāryā rājānaṃ evaṃ vacanaṃ ūcuḥ- "(mahā)rāja,utpannaste putro dvātriṃśallakṣaṇa-sahitaḥ dve gatī (asya)yukte avaśyaṃ nissaṃśayaṃ | (ayaṃ cet )āgāre vasati bhaviṣyati cakravartī āryarājā | sa cet āgārāt niṣkrāmati avaśyaṃ bhaviṣyati saṃbuddho daśabalaparipūrṇaḥ |"



 



buddhastadā gāthābhiruvāca-



 



"śatapuṇyo rājasutaḥ prasūtaḥ,nimittācāryaṃ ūcuretat |



yathedaṃ bhavati graṃthe,gatī dve yukte nissaṃśayam ||71||



sa cedayaṃ icchati geha(vāsaṃ)rājā bhaviṣyati cakravartī |



saptaratnalābhī ratnāni svayaṃ rājānaṃ upagamiṣyanti ||72||



satsuvarṇa(mayaṃ)sahastrārasaṃpūrṇaṃ,paritaḥ suvarṇajāladharam |



cakraṃ ḍayanasamarthaṃ sarvaṃga tasmāt divyacakraṃ nāmāsti ||73||



susaṃhataḥ saptapakṣānukūla ucco viśālaḥ śveto yathā himaḥ |



kāmaṃ ākāśa utpatanasamarthaḥ dvitīyaṃ nāma hastiratnam ||74||



aśvena parigacchati lokaṃ prātargatvā sāyamāyāti khāditum |



mayūralomā muktādhararāgaḥ (iva)tṛtīyaṃ ratnaṃ ucyate ||75||



pariśuddho vaidūryamaṇiḥ prabhāsata ekaṃ yojanam |



rātrau bhāsā bhāsate dinaṃ yathā,(idaṃ)caturthaṃ ratnaṃ samucyate ||76||



rūpaṃ śabdaḥ gaṃdhau rasaḥ sparśo na (asti)samo'syāḥ kiṃcid |



sarvāṃganānāṃ prathamā saiṣā (idaṃ)paṃcamaṃ ratnaṃ samucyate ||77||



labhate rājā vaiduryaratnaṃ muktāṃ haritapāṣāṇāṃ ca sarvaratnam |



santuṣṭaśca labhate (idaṃ)ṣaṣṭhaṃ ratnaṃ samucyate ||78||



rājā cakravartī yathecchati senā drutaṃ (tathā)yātyāyāti |



rājā cakravartī tathādrutaṃ icchati senā (patiḥ)yātyāyāti |



rājecchānusāraṃ drutaṃ (idaṃ)saptamaṃ ratnaṃ samucyate ||79|| 



 



imāni sapta ratnāni yāni cakraṃ hastī śuddhaśveto'śvaḥ (ca)|



vaidūryamaṇiḥ muktā strī (ca)senāpati ratnaṃ bhavati saptamam ||80||



tān paśyatyaklāntaḥ paṃcakāmaguṇān svayaṃ bhuṃjamānaḥ |



gaja iva khaṃḍitarajjubaṃdhano niṣkramyāgārāt bhavati buddhaḥ ||81||



rājño bhavati tādṛśaḥ putro dvipadottamaḥ naro (ttama)ḥ |



tiṣṭhati loke pravartya dharmacakraṃ mārgaguṇeṣvapramādī ||82||



 



tasmin kāle pitā rājā sāgrahaṃ bhūyaḥ triḥpunaḥ aprākṣīt lakṣaṇācāryān- "yūyaṃ punarapi paśyata kumārasya dvātriṃśat lakṣaṇāni | teṣā nāmādi kim ?"



 



tadā sarve lakṣaṇācāryāṃ ekavāraṃ vivṛtya kumārasya vastraṃ avādiṣuḥ-



 



"dvātriṃśat lakṣāṇāni(imāni)-(1)prathamaṃ-pādaḥ samaḥ sukhakaraḥ,pādatalaṃ samaṃ paripūrṇaṃ bhūmau sukhaṃgamam | (2)dvitīyaṃ-pādatalaṃ lāṃchitaṃ cakreṇa sahasrāreṇa paripūrṇena,dīpyamānamanyo'nyam | (3)tṛtīyaṃ-hasta-pādāṃgulayo rājahaṃsasyemāḥ | (4)caturthaṃ ca-hasta-pādau mṛdukī  divyavastrasyeva | (5)paṃcamaṃ-hastapādāṃgulayo dīrghāḥ sūkṣmā (līnā)apratimāḥ | (6)ṣaṣṭhaṃ-pādapārṣṇirāyatā dṛsyate klāṃtā | (7)saptamaṃ-eṇijaṃgha ūrdhvamadhaḥ ṛjuḥ | aṣṭamaṃ- kuṃcitanaddhaṃ asthi,asthisaṃdhiranyonya-saṃyuktā argalayojanasyeva | (9)navamaṃ-koṣāvahitaṃ vasti-guhyaṃ aṃgajātaṃ aśva(sya)iva guhyam | (10)daśamaṃ- sthitakaḥ parimṛśati pāṇinā jānukaṃ upari | (11)ekādaśaṃ-ekaikalomakūpa ekaikāni lomāni jātāni,asya lomāni dakṣiṇāvartīni aṃjananīla-varṇāni | (12)dvādaśaṃ-keśā dakṣiṇāvartakajātāḥ suvarṇavarṇāḥ kuṃḍalitāḥ | (13)trayodaśaṃkāyaḥ  suvarṇavarṇaḥ (14)caturdaśaṃ-chaviḥ sūkṣmā mṛdukā nopalipyate rajojalyena | (15)paṃcadaśaṃ-ubhayaskaṃdhaḥ samavartaḥ suparimaṃḍalaḥ | (16)ṣoḍaśaṃ-vakṣo bhavati svastikākṣaram | (17)saptadaśaṃkāyo dīrghaḥ puruṣadviguṇaḥ | (18)aṣṭādaśaṃ-saptasu sthāneṣu sama-paripūrṇaḥ | (19)ūnaviṃśaṃ- kāyo dīrgha āyāmasamāno nyagrodhavṛkṣasyeva | (20)viṃśaṃ-siṃhapūrvāṃga kāyaḥ | (21)ekaviṃśaṃ-samavakṣo bhāgaḥ siṃhasyeva | (22)dvāviṃśaṃ-mukhe catvāriṃśaddantāḥ | (23)trayoviṃśaṃ-samanaddhasamasamaḥ |(24)caturviṃśaṃ-lagnadanto'vivaradantaḥ |(25)paṃcaviṃśaṃ-śuddhaśvetābhāsvarā dantāḥ | (26)ṣaḍviṃśaṃ-supariśuddhakaṃṭhaḥ,yannānārase bhukte na kimapi aprāśu | (27)saptaviṃśaṃ- prabhūtajihvo vāmaṃ dakṣiṇaṃ karṇaṃ (jihvayā)leḍhi | (28)aṣṭāviṃśaṃ-svacchavispaṣṭa-brahmasvaraḥ | (29)ūnatriṃśaṃ-abhinīlavarṇanetraḥ | (30)triṃśaṃ-vṛṣabharājasyeva ūrdhvamadha ubhayato dīrghanetraḥ | (31)ekatriṃśaṃ-keśā viśālāḥ svacchāḥ bhāsvarāḥ mṛdusnigdhasūkṣmā ekavitastidīrghāyatāḥ,muktāstadā dakṣiṇāvartāḥ karavikāyāḥ sanmuktāyā iva | (32)dvātriṃśaṃ-śīrṣe bhavati māṃsapuṃjaṃ (uṣṇīṣam)|"



 



tathā gāthābhiruvāca vacanam |



 



supratiṣṭhitamṛdupādau na gate bhuvi cihnadarśanam |



sahastrāra(cakra)lakṣaṇālaṃkṛtaṃ ujvalavarṇaṃ na kiṃcit aparipūrṇam ||83||



nyagrodhavṛkṣa iva dīrghāyatasamasamaḥ |



tathāgatasya bhavati gopanīyaṃ vastiguhyam ||84||



maṇisuvarṇabhūṣitakāyaḥ sarvalakṣaṇaiḥ parasparamujvalaḥ |



svedasamaṃgato'pyevaṃ na (jātu)malinaḥ ||85||



divyavarṇo'timṛdurdivyacchatreṇa prakṛtyācchāditaḥ |



brahmasvaro raktasuvarṇakāyaḥ puṣkariṇyāṃ prathamaniṣkrāṃtapuṣpamiva ||86||



 



rājā tān lakṣaṇācāryān papraccha | lakṣaṇācāryāḥ sagauravaṃ ūcuḥ,prabhāparipūrṇa kāyaṃ utthāpya bodhisatvasya lakṣaṇaṃ praśaśaṃsuḥ -



 



hastapādayoḥ sarvāṃgasaṃdhiṣu na dṛśyate ko'pi doṣaḥ |



sarvvabhojanarasaparipūrṇaḥ,ṛjuḥ kāyo na vakrakaḥ ||88||



pādatale dṛśyate cakralakṣaṇaṃ,tatsvaro yathā karavīkūjanam |



jānvākṛtiḥ lakṣaṇasaṃyutā pūrvakarmabhirnirmitā ||89||



hastaḥ parimaṃḍalapūrṇasuṃdaraḥ bhrū-netre samucite viśāle |



puruṣasiṃha uttamabalānubhāvo'gratamaḥ ||90||



tasya hanuḥ rathacaturasrasuṃdaraḥ siṃhasyeva kalpate śayyām |



catvāriṃśad daṃtā caturastrāḥ samucitāḥ saṃsaktā madhye'nantarālāḥ ||91||



brahmasvaro'nanyasaṃgataḥ pratyayānugo dūrāntikāt āyāti |



samasthito na vakrakāyaḥ,hastābhyāṃ parimṛśati jānum ||92||



hastaḥ sama-samucito mṛdusulakṣaṇapūrṇasya narottamasya |



ekaikacchidra ekaloma jātaṃ,hastapādau salakṣaṇau ||93||



māṃsajūṭaḥ,abhinīlanetraḥ,ūrdhvamadha ubhayato netreṃ'janam |



ubhau skaṃdhau samavartapūrṇau,dvātriṃśat lakṣaṇāni pūrṇāni ||94||



pādāpirṣṇarnoccanīcā,eṇījaṃghaḥ suṃdaraḥ ṛjuḥ |



devadeva āgata iha gaja iva chinnarajjubaṃdhanaḥ ||95||



duḥkhād vimoktuṃ satvān jāti-jarāvyādhimaraṇasthānāt |



tena karuṇācittenāto vakṣyati satyaṃ catuṣṭayam ||96||



diśan dharmapadasyārthaṃ sattvānāṃ sevāṃ karotyanuttamam |



 



buddha uvāca-"bhikṣavaḥ,vipaśyibodhisatvasya upapattikāle śītoṣṇa-vāta-varṣāta ārakṣārtha evaṃ haste śvetacchatraṃ gṛhītvā devā ākāśopari sthitāḥ |"



 



buddhastadā gāthayovāca-



 



"nareṣvabhūto bhavatīha jāto dvipadānāmuttamaḥ ||97||



sarve devā gauravacittayuktā upasthānaṃ upāsthuḥ ratnacchatravyajanaiḥ |"



 



tasmin kāle pitā rājā'dāt catastro dhātrīḥ- prathamā kṣīrapāyikā,dvitīyā snāpikā,tṛtīyā gaṃdhalepikā,caturthī krīḍāpikā | sukhena saha (tāḥ)poṣayaṃti apramādam | 



 



tathā gāthayovāca-



 



"kṣīrapāyikā karuṇāsnehasānvitā jātaṃ putraṃ atha poṣayanti ||98||



ekā kṣīraṃ pāyayati snapayaṃtyekā,dvegaṃdhavilepikā krīḍāyikā ca |



loke (cā)nuttamo gaṃdhaḥ (tena)liṃpati narottamam ||99||



(yadā)daharo'bhūt deśajanā vilokayaṃti (taṃ)atṛptabhāvena |



 



tadā gāthayovāca-



 



bahujanairmānito lālitaḥ pratyagrakṛtaḥ svarṇapratimā yathā |



puruṣāḥ striyaḥ sarve'tṛptadṛśā taṃ vilokayaṃti ||100||



 



bālyakāle deśajanāḥ sarva ekataḥ samādāya mahārdhaṃ puṣpaṃ iva vilokayanti |



 



tathā gāthayovāca-



 



"dvipadottamasya jātakāle bahujanānāṃ mānito manaāpaḥ |



ādāya sarve vāreṇa dhārayanti vilokayanti mahārghasugaṃdhapuṣpamiva ||101||



bodhisatvo janmakāle trāyastriṃśaiḥ devairiva svanetraṃ na nimiṣati | yasmāt vigatanimeṣaṃ paśyati,tasmāt vipaśyī iti nāma prāpa |



tathā gāthayovāca-



"devānāṃ devo na nimiṣati devāḥ trāyastriṃśā yathā |



paśyan rūpaṃ samyak vipaśyati tasmāt vipaśyī nāma ||102||



bodhisatvasya janmakāle tasya svaraḥ śuddhaḥ,mṛduḥ,gaṃbhīraḥ,yathā kalaviṃkapakṣisvaraḥ |



 



tathā gāthayovāca-



 



"himagiripakṣī yathā nipīya puṣparasaṃ ca gāyati |



tasya  dvipadottamasyā'pi svaraḥ (tathā)spaṣṭaḥ ||103||



 



bodhisatvasya janmakāle (tasya)dūraṃ bilokane netraṃ ekaṃ yojanaṃ paśyati |



 



tathā gāthayovāca-



 



śuddhakarmavipākena prāpya vidyayojjvalaṃ uttamam |



bodhisatvo (hi)netreṇa paripaśyatyekayojanam ||104||



bodhisatvasyopapattikālād āyuḥ śanairvardhate,mahāpraṇīta śālāyāṃ karoti mārgaśikṣāṃ jane'nukampakaḥ guṇakīrtito dūrajanmā |



 



tadā (buddhaḥ)gāthābhiradhyabhāṣata-



 



śiśubhāve'vasat praṇītaśālāyāṃ akarot mārga prabhavan sa lokam |



paśyati sarvān vyavahārān tato vipaśyī nāma (saḥ)||105||



vipulaviśālaviśuddhaprajño'tigaṃbhīro yathā samudraḥ |



hṛṣṭastatra sa kurvan prajñāvivṛddhim ||106||



 



tasmin kāle bodhisatva aicchad vahirgantuṃ darśanāthārya avocat (ca)sārathiṃ-"yojaya aśvaṃ,ratnamaye rathe,gacchāmo'tha caṃkramituṃ udyānaṃ draṣṭum |"bhṛtyo'tha tvaritaṃ upayojanaṃ samāpya pratyāvartya avocat-"idānīṃ (yasya)samyak kālo'sti |"kumāraḥ 



 



tadā ratnarathaṃ ārūḍhaḥ tadudyānagehaṃ gacchan antarā mārge'paśyat ekaṃ jīrṇaṃ puruṣaṃ galitasitadantaṃ,valitamukhaṃ,vakrakāyaṃ,daṃḍaparāyaṇaṃ,durbalaṃ,pravepamānaṃ (pathi)gacchantam | (dṛṣṭvā ca )kumāro'pṛcchad bhṛtyaṃ,-"koyaṃ asti puruṣaḥ?"



 



sa pratyuvāca-"ayamasti jīrṇo manuṣyaḥ |"



punaḥ apṛcchat-"kimiti jarā asti?"



pratyuvāca-"jīrṇaṃ āyuḥ jātaṃ niḥśeṣaṃ āyuḥ,(anena)na bahu jīvitavyaṃ,tasmāducyata eṣa jīrṇaḥ |"



 



punarapi kumāro'pṛchat-"(kaccid)ahamapi bhaviṣyāmi etasmād duḥkhādanatītaḥ ?



pratyuvāca- "āma,jātasya bhavati dhruvaṃ jarā,na (tāṃ)vinā(ke'pi)hīnā vā praṇītāḥ |"



tadā duḥkhī durmanā kumāraḥ tvaritamuvāca bhṛtyaṃ,-"nīyāhi paścād rathaṃ prāsādam |"



(atha kumāraḥ)tūṣṇīṃ pradhyāyamāno'cintayat-"idaṃ jarāduḥkhaṃ prāpsyate mām |"



 



buddhastadā gāthābhiradhyabhāṣata-



 



dṛṣṭvā jarā jīvitaṃ samāpayiṣyati (iti)durbalasya daṇḍena gacchataḥ |



bodhisatvo'ciṃtayadātmani nātīto 'haṃ imāmāpadam ||107||



tasmin kāle pitrā rājñā'laṃkṛte prāsāde punaḥ sundaryaḥ kumāryaḥ (preṣitāḥ taṃ)prasādayitum | bodhisattvastadā gāthābhiradhyabhāṣata-



 



"pitā rājā śrutvā tad vacanaṃ upāyato'laṃkārayāmāsa prāsādabhavanam |



vardhayāmāsa paṃca kāmaguṇān,icchāṃ na kuryāṃ niṣkramaṇasya gehāt"||108||



punaśca paścāt kumāra ājñāpayāmāsa sārathiṃ -



"yojaya rathaṃ niṣkramiṣyāmi vihārāya |"



atha tasya mārge samagacchad eko vyādhitaḥ puruṣaḥ kāyena śithilo mahodaraḥ kṛṣṇamukhaḥ (sva-)mūtrapurīṣe śayānaḥ | na puruṣāḥ prekṣaṃte tam | (sa hi)atiglānaḥ mukhato bhāṣituṃ na samarthaḥ | (dṛṣṭvā ca taṃ kumāraḥ)papraccha sārathiṃ-"ko'yamasti puruṣaḥ ?



pratyuvāca -"ayamasti vyādhitaḥ puruṣaḥ |"



-"vada kimiti vyādhitaḥ?"



pratyuvāca- "vyādhitaḥ (sa)yaḥ pīḍitaḥ duḥkhitaḥ | mariṣyati na cireṇa,tasmāducyate'sau vyādhita iti |"



punaruvāca-"kaccidahaṃ api nāsmād duḥkhādanatītaḥ ?"



pratyuvāca-"āma,jātasya bhavati vyādhiḥ,na tāṃ vinā (ke'pi)hīnā vā praṇītāḥ |"



tataḥ kumāra uvāca durmanāḥ- "evaṃ vadasi cet sārathe,nīyāhi paścāt rathaṃ prāsāde tūṣṇīm |"



(atha)dhyāyamāno'ciṃtayat-"ayaṃ vyādhito duḥkhī,ahamapi bhaviṣyāmi (tathā)|"



bodhisatvaḥ tadā gāthayā'bhāṣata-



apaśyaṃ taṃ ciravyādhitaṃ naraṃ varṇaṃ tasya pītaṃ kṣatam |



mūkaḥ tūṣṇīmacintayaṃ ahaṃ ca nātīta etāmāpadam ||109||



 



pitā rājā tadā punarapṛcchat sārathiṃ- "kaccid vihārāya niṣkrāṃtaḥ kumāro na ātamanāḥ ?"punaścāpṛcchat tasya kāraṇam |



 



sa covāca-"(yāna-)rūḍhaḥ samāgacchat vyādhitena nareṇa,tasmāt na āttamanāḥ |



atha pitā rājā''tmani tūṣṇīṃ acintayat- "ekadā lakṣaṇaciṃtakā vyācakruḥ-niṣkramiṣyati (kumāraḥ)gehāt | adya na sumanāḥ,kimetad evaṃ bhaviṣyati | punarapi karomi upāyam | vardhayāmi kanyāḥ,yathā tāsāṃ gītena prasannacittau'sau na niṣkramed gṛhāt |'atha punarapi alaṃkṛte prāsādabhavane taṃ prasādituṃ suṃdaryaḥ kumāryā niyuktāḥ |



 



tadā bodhisatvo gāthayovācaḥ -



 



rūpa-śabda-gaṃdha-rasa-spraṣṭavyān praṇītān prāsādikān |



tathā upabhuṃkte bodhisatvaḥ pūrvaṃ kṛtapuṇyo yasmāt ||110||



 



atha punarapi anyasmin kāle kumāra ājñāpayat sārathiṃ-



 



"yojaya rathaṃ,nirgamiṣyāmi vihārāya |"



athāsya mārge samāpatat eko mṛtaḥ puruṣaḥ nānāvarṇābhiḥ patākābhiḥ purataḥ paścācca nīyamānaḥ | saṃbaṃdhino jñātayaḥ grāmavāsinaśca atikaruṇaṃ kraṃdaṃtaḥ paridevayantaḥ nayanti taṃ bahirnagaram |



 



kumāraḥ punarapṛcchat-"ko'yamasti puruṣaḥ?"



pratyuvāca-"ayamasti mṛtaḥ puruṣaḥ |"



apṛcchat- "ko'sti mṛto nāma?"



pratyuvāca- "mṛto'sau niruddho loke | vātaḥ prathamaṃ,agniḥ paścāt,sarvāṇi indriyāṇi tyajaṃti mṛtaṃ,anyadā kulāt nirgamayanti | tasmāducyate'sau mṛta iti |"



punarapi kumāraḥ papraccha sāriṃtha- "ahaṃ api (evaṃ)bhaviṣyāmi ?kaccid anatīto'haṃ imāṃ āpadam ?"



pratyuvāca- "āma,jātasya hi dhruvo mṛtyuḥ na (taṃ vinā)bhavati hīnaḥ praṇīto (vā)| "



tataḥ kumāraḥ anāttamanā asumanā uvāca sārathiṃ-



"nīyāhiṃ rathaṃ paścāt prāsādaṃ |



śāṃtaḥ tūṣṇībhūto'cintayat cintayan saḥ- "ayaṃ mṛtyurduḥkhaṃ,ahamapi bhaviṣyāmi (evaṃ)|



 



tasmin kāle buddho'dhyabhāṣata gāthayā -



prathamaṃ apaśyat naraṃ mriyamāṇaṃ,ajñāsīt sa punarjāyata iti



tūṣṇīṃ śāṃto'cintayat ātmani 'ahaṃ (api)anatīta imāṃ āpadami'ti ||111||



tadā punapṛcchat pitā rājā sārathiṃ- "kaccit ca kumāra āttamanā vahirgataḥ ?"



pratyuvāca- "nāttamanāḥ |"



punarapṛcchat tasya kāraṇam | (sa)pratyuvāca-



 



"mārge samāgāt mṛtaḥ puruṣaḥ,tasmānnāttamanā | "



atha pitā rājā tūṣṇīṃ ātmani aciṃtayat-"ekadā lakṣaṇācāryā vyācakruḥ lakṣaṇaṃ kumārasya (yena)niṣkramiṣyati gṛhāt | adya na sumanāḥ,ahaṃ punarapi vidhāsye'syo pāyam | vardhayāṃcakāra tāḥ kanyāḥ,prasādayantu tasya cittamiti,yathā na niṣkramet gehāt |



atha punarapi alaṃkārayāmāsa prāsādabhavanaṃ,niyojayāmāsa kanyāḥ taṃ prasādayitum |



buddhastatra gāthayovāca-



kaumārye bhavati suṃdarībhiḥ kumārībhiḥ parivāritaḥ |



paṃca bhogān bhuṃjānaḥ śakro yathā devendro'sau ||112||



athānyedyuḥ punarājñāpayat sārathiṃ (kumāraḥ)-



"yojaya rathaṃ bahirgamanāya |"



antarāmārge samāgamat apaśyat cāsau ekaṃ śramaṇaṃ paridhāya cīvaraṃ ādāya pātraṃ bhūmau carantam | athā'pṛcchat sa sārathiṃ-



-"ko'yamasti puruṣaḥ ?"



pratyuvāca-"ayaṃ asti śramaṇaḥ |



punaḥ papraccha- "ko'yamucyate śramaṇaḥ ?"



pratyuvāca- "śramaṇo'sau (yaḥ)pravrajati vihāya priyaṃ,niṣkramya gehād anuyuṃkte mārge damayati iṃdriyāṇi,na rajate vāhyeṣu kāmeṣu,anukaṃpakaḥ sarveṣu avihiṃsakaḥ,duḥkheṣu na durmanāḥ,sukheṣu na sumanāḥ,sahate sarvaṃ pṛthivīmiva | tasmāducyate śramaṇa iti |"



kumāro'vadat-"sādhu,ayaṃ mārgaḥ satyaṃ viṣayeṣu samyag bhayadarśaka uttamaḥ praṇītaḥ pariśuddho'karkaśaḥ | atrāsti ānandaḥ |"athāsau ājñāpayat sārathiṃ -



"upanaya rathaṃ tasyopakaṃṭham |



tadā kumāraḥ śramaṇaṃ apṛcchat- "avahārya keśaśmaśu,cīvaraṃvasāna ādāya pātraṃ kiṃ prārthayase?



śramaṇaḥ pratyuvāca- "yaḥ pravrajati gehāt sa icchati damayituṃ cittaṃ caitasikaṃ,sadā virataḥ viṣayarāgāt,sarveṣu satveṣu karuṇāyamāno'vihiṃsamānaḥ,śāṃtacittaḥ śāṃta eva mārge bhavati sāvadhānaḥ |"



kumāra uvāca -"sādhu,ayaṃ paramaḥ satyamārgaḥ "



athājñāpayat sārathiṃ tvaritaṃ (kumāraḥ)-



-ādāya me mahārghaṃ vastraṃ rathaṃ ca pratinīyāhi mahārājasya (antikama)| ahaṃ idāniṃ avahārya keśaśmaśru,parivāsya tricīvaraṃ pravrajya āgārād anuyuṃje (ca)mārgam | tat kiṃniḥśritya ?icchāmi damayituṃ citaṃ cetasikaṃ,pariharāmi dūrato viṣayarajaḥ pariśuddhena ātmanā vasan paryeṣya mārgavidyām |"



tadā sārathiḥ śīgramagacchat pitū rājñaḥ (antikaṃ)pratyāvartayituṃ kumārasya ārohaṇarathaṃ vastraṃ ca ādāya | tataḥ paścāt kumāro'vahārya keśaśmaśru parivāsya tricīvaraṃ prāvrajat āgārāt anvayuṃjata mārgam |



"buddha uvāca- sa ced bhikṣavaḥ,kumāro dṛṣṭvā jīrṇaṃ vyādhitaṃ puruṣaṃ,ajñāsīd



 



 (asti)loke duḥkhaṃ,dṛṣṭvā ca mṛtaṃ puruṣaṃ,(tasya)loke cittarāgaḥ praśrabdhaḥ,dṛṣṭvā ca śramaṇaṃ sarvaśo mahājāgṛto'vātarat rathāt | tasmin kāle pade pade tatra sukhābhibhūtaḥ dūraṃ (akṣipad)baṃdhanam | idamasti satyaṃ gṛhāt pravrajyā,asti satyaṃ niṣkramaṇam |



 



aśruṇvan deśe manuṣyāḥ - "kumāro'vahārya keśaśmaśu dharma(cīvaraṃ)āchādya ādāya pātraṃ āgārāt pravrajito'nuyukto mārgam |"sarve'nyamanyaṃ avadan - "addhā,ayaṃ mārgaḥ satyaṃ syāt (yathā)kumāraḥ pravrājat paryavarjayat ca rājyasammānapadaṃ viśeṣataḥ |"



 



atha caturāśītīsahastraṃ manuṣyāṇāṃ deśasya gatvā kumārasyāntika ayācanta śrāvakā bhavituṃ āgārāt pravrajituṃ,anuyoktuṃ mārge | tadā buddho gāthayā'bhāṣata



pratinivṛto'bhyupāgamat gaṃbhīraṃ dharmamuttamaṃ te śrutvā'nujagmuḥ |



pravrajituṃ dūraṃ hi rāgasnehabaṃdhanāgārāt rahitāḥ sarvabaṃdhanaiḥ ||113||



 



atha kumārastadā yathāvidhaṃ anvajānata | taiḥ sārdhaṃ carati sarvatra grāmād grāmaṃ janapadād janapadaṃ sarvatra (dharma)deśayan | sa prāpya tat sthānaṃ na kimapi gauravaṃ (abhikāṃkṣate)manuṣyāśca,pratyayacatuṣṭayena upatiṣṭhaṃti | bodhisatvo'cintayat-'ahaṃ hi pariṣadā biharan sarvatra janapade manuṣyairākīrṇaḥ,idaṃ na me pratirūpam | yannu ahaṃ vihāya imāṃ pariṣadaṃ pravivikte sthāne viharāmi,tatra mārgaṃ pūrayiṣyāmi vāṃchitam | atha pravivikte sthāna ekākī annvayuṃjata mārge | akarot ca cintāṃ (kṛccha vata re)satvā anukaṃpanīyāḥ,sadā tapaḥparāyaṇā labdhvā kāyaṃ sātaṃkaṃ bhaṃguraṃ,jāyaṃte jīryante vyādhimantaścyavante,sarva duḥkhaṃ upapadyante | cyutā ito jāyaṃte tatra tato jāyaṃte'tra | etatpratyayāt ayaṃ duḥkhaskandhaḥ | (etasmin)saṃsaramāṇaḥ saṃdhāvamānaḥ anaṃta(kālaṃ)kadāhaṃ sākṣātkariṣyāmi duḥkhaskandhaṃ,nirudhyeta (me)jāti-jarā-maraṇam |"



 



atha tasya,manasi abhavat "jātimaraṇaṃ kutaḥ kiṃpratyayaṃ ca bhavati ?"tataḥ prajñāya apaśyat kutaḥ | jātito bhavati jarāmaraṇaṃ,jātirasti jarāmaraṇasya pratyayaḥ | jātirupapadyate bhavataḥ | upādānaṃ tṛṣṇāyā upapadyate,tṛṣṇā'sti upādānasya pratyayaḥ | tṛṣṇā vedanāt upapadyate,vedanā'sti tṛṣṇāyāḥ pratyayaḥ | vedanā sparśataḥ upapadyate,sparśo'sti vedanāyāḥ pratyayaḥ | sparśaḥ ṣaḍāyatanataḥ upapadyate,ṣaḍāyatanaṃ asti sparśasya pratyayaḥ | ṣaḍāyatanaṃ nāmarūpata upapadyate,nāmarūpaṃ asti ṣaḍāyatanasya pratyayaḥ | nāmarūpaṃ vijñānata upapadyate,vijñānaṃ asti nāmarūpasya pratyayaḥ | vijñānaṃ saṃskārata upapadyate,saṃskāro'sti vijñānasya pratyayaḥ | saṃskāro'vidyāta upapadyate,avidyāsti saṃkārasya pratyayaḥ | idaṃ bhavati avidyāpratyayāt saṃskārāḥ saṃskārapratyayād bhavati vijñānaṃ,vijñānapratyāt nāmarūpaṃ,nāmarūpapratyayāt ṣaḍāyatanaṃ,ṣaḍāyatanapratyayāt sparśaḥ,sparśapratyayāt vedanā,vedanāpratyayāt tṛṣṇā,tṛṣṇāpratyayād upādānaṃ,upādanapratyayād bhavaḥ,bhavapratyayād jātiḥ,jātipratyayād jarāvyādhi-maraṇaśoka-paridevaduḥkhadaurmanasyam |



 



ayaṃ kevalo duḥkhaskandhaḥ,| jātipratyayācca bhavaḥ,ayamasti duḥkhasya samudayaḥ |



 



duḥkhaskaṃdhasamudaye samādhīyamāne bodhisatvasya udapādi jñānaṃ,udapādi cakṣuḥ,udapādi vidyā,udapādi āloka,udapādi ṛddhiḥ,udapādi sākṣātkāraḥ | tasmin kāle bodhisatvaḥ punarātmani samādhāt,yoniśo'cintayat- 'kasya abhāve na jarāmaraṇaṃ,kasya nirodhād jarāmaraṇanirodhaḥ?'



 



tataḥ prajñayā'bhisamāyāt jāterabhāve na jarāmaraṇaṃ,jātinirodhād jarāmaraṇanirodhaḥ | bhavasyābhāve na jātiḥ,bhavanirodhād jātinirodhaḥ | upādānasyābhāve na bhavaḥ,upādānanirodhād bhavanirodhaḥ | tṛṣṇāyā abhāve na upādānaṃ,tṛṣṇānirodhād  upādānanirodhaḥ | vedanāyā abhāve na tṛṣṇā,vedanānirodhāt tṛṣṇānirodhaḥ | sparśasya abhāve na vedanā,sparśanirodhād vedanānirodhaḥ | ṣaḍāyatanasyābhāve na sparśaḥ,ṣaḍāyatananirodhāt sparśanirodhaḥ | nāmarūpasyābhāve na ṣaḍāyatanaṃ,ṣaḍāyatana0 nāmarūpanirodhaḥ | saṃskārasyābhāve na vijñānaṃ,saṃskāranirodhaḥ nāmarūpanirodhaḥ - saṃskārasyābhāve na vijñānaṃ,saṃskāranirodhād vijñānananirodhaḥ | avidyāyā abhāve na saṃskāraḥ,avidyānirodhāt saṃskāranirodhaḥ |



 



ayaṃ asti avidyānirodhāt saṃskāranirodhaḥ ,saṃskāranirodhād vijñānanirodhaḥ vijñānanirodhāt nāmarūpanirodhaḥ,nāmarūpanirodhāt ṣaḍāyatananirodhaḥ,ṣaḍāyatananirodhāt sparśanirodhaḥ,sparśanirodhād vedanānirodhaḥ,vedanānirodhāt tṛṣṇānirodhaḥ,tṛṣṇānirodhād upādānanirodhaḥ,upādānanirodhād bhavanirodhaḥ,bhavanirodhād jātinirodhaḥ,jātinirodhād jarāmaraṇaśokaparidevaduḥkhadaurmanasyanirodhaḥ |



 



bodhisatvaḥ samādhāt | duḥkhaskandhanirodhakāle udapādi jñānaṃ udapādi cakṣuḥ,udapādi vidyā,udapādi ālokaḥ,udapādi ṛddhiḥ,udapādi prajñā,udapādi sākṣātkāraḥ |



 



tasmin kāle bodhisatvaḥ pratilomakrameṇa abhisamāyāt,dvādaśa hetupratyayān yathābhūtaṃ ajñāsīt | yathābhūtaṃ jñātvā tatraiva tasmin āsane abhūt anuttaraḥ samyaksaṃbuddhaḥ |



 



tasmin kāle buddho gāthābhiradhyabhāṣata-



 



idaṃ baco'vocad gaṇe,śrṛṇuta yūyaṃ kuśalāḥ |



atīte'paśyan bodhisatvaḥ pūrvāśrutaṃ dharmam ||114||



kasya pratyayād jarāmaraṇaṃ kasya hetośca bhavati |



evaṃ samyag dṛṣṭvā jānīta tasya samudayo jātitaḥ ||115||



kasya pratyayād jātisamudayaḥ kasya hetośca bhavatīdaṃ vastu |



evaṃ manasi kṛtvā jānīta,bhavād jātisamudayaḥ ||116||



tattad upādānaṃ upādāya paryāyeṇa punaḥ vardhate |



tasmāt tathāgatā avadan 'upādānaṃ asti bhavasya hetupratyayaḥ'|117||



gaṃbhīramalākuśalanikāyo vāto vahati yathā na pariśuddhaḥ |



evaṃ upādānalakṣaṇa-hetureṣā jāyate tṛṣṇā ||118||



tato vedanā jāyate,upapadyate duḥkhasamudayo yataḥ |



rāgasya hetupratyayād,sukhaduḥkhamanyonyasaṃgatam ||119||



vedanāsamudayaḥ kasya pratyayād hetuḥ kaśca bhavati vedanāyāḥ|



evaṃ ciṃtayitvā'jñāsīd vedanā jāyate sparśataḥ ||120||



sparśasamudayaḥ kasya pratyayād,hetuḥ kaśca bhavati sparśasya |



evaṃ ciṃtayitvā'jñāsīd sparśaḥ jāyate ṣaḍāyatanataḥ ||121||



ṣaḍāyatanasamudayaḥ kasya pratyayād,hetuḥ kaśca bhavati ṣaḍāyatanasya



evaṃ ciṃtayitvā'jñāsīt ṣaḍāyatanaṃ jñāyate nāmarūpataḥ ||122||



nāmarūpasamudayaḥ kasya pratyayād hetuḥ kaśca bhavati nāmarūpasya |



evaṃ 0 ........................nāmarūpaṃ jāyate vijñānataḥ ||123||



 



vijñānasamudayaḥ kasya pratyayāt 0 ...........................|



evaṃ0........................vijñānaṃ jāyate saṃskārataḥ ||124||



saṃskārasamudayaḥ0.........................................|



evaṃ.................................saṃskāro jāyate'vidyātaḥ ||125||



evaṃ hetupratyaye sati asti satyārthahetuḥ |



āryaprajñayā'bhisamayo dṛṣṭihetupratyayamūlasya ||126||



duḥkhaṃ na āryakṛtaṃ,na cāpi bhavati apratyayaḥ |



tasmād anityaṃ duḥkhaṃ paṃḍitairūpacchedanāt ||127||



sa cedavidyā nirudhyati tadā na bhavati saṃskāraḥ |



sa ced na bhavati saṃskāraḥ,na bhavati vijñānaṃ tadā ||128



vijñānasya nityarodhaścet na bhavati nāmarūpakam |



nāmarūpaṃ niruddhaṃ cet,na bhavati sarvamāyatanam ||129||



āyatanānāṃ nityanirodhe na bhavati sparśaḥ tadā |



sparśasya nityanirodhe tu na bhavati vedanā tadā ||130||



vedanā nityarodhe tu,na bhavati tṛṣṇā tadā |



tṛṣṇā nityarodhe tu,na bhavati upādānaṃ tadā |131||



upādānanityarodhe tu,na bhavati bhavastadā |



bhavanityanirodhe tu na bhavati jātistadā ||132||



jāternityanirodhe tu,na jarā-vyādhi-duḥkhakam |



sarveṣāṃ sarvathā kṣaye paṃḍitastena ucyate ||133||



dvādaśapratyayā atigaṃbhīrā durdarśāḥ (ca)vijñātum |



buddhā evālaṃ saṃboddhuṃ heturasti nāsti vā ||134||



ātmanā jñāyamāne tu nāyatanāni bhavaṃti (hi)|



gaṃbhīraṃ hetupratyayaṃ dṛṣṭvā naro na paraṃ spṛhayatyācāryam ||135||



śaktaḥ skandha-dhātvāyatane vahiḥ kāmī na rāgavān |



lābhī sarvadānānāṃ pariśuddhaṃ pratiphalaṃ dāyakasya ||136||



labdhaṃ cet caturbhāṇakaṃ labhate tatra dhruvaṃ prativedanam |



śaktaḥ baṃdhanagraṃthīnāṃ skaṃdhānāṃ chettumapramādataḥ ||137||



rūpa-vedanā-saṃjñā-saṃskāra-vijñānāni jīrṇapurāṇaratho yathā |



satyaṃ imaṃ dharmaṃ paśyati cet tadā bhavati samyaksaṃbuddhaḥ ||138||



śakuno yathā uḍḍayate nabhasi śaknoti pūrvaṃ paraṃ cānuvātam |



chittvā pāśān bodhisatvo guruvastramiva ḍayate'nuvātam ||139||



vipaśyī tatropaśāntaḥ abhisamabudhyata tatra sarvadharmān |



jarāmaraṇaṃ kiṃpratyayo bhavati,tat kena nirudhyati ||140||



sa idaṃ sākṣātkṛtya jātaḥ śuddhanirmalaprajño'jñāsīt |



jarāmaraṇaṃ jāteḥ jarāmaraṇanirodho jātinirodhataḥ ||141||



vipaśyī buddhaḥ prathamābhisaṃbuddhaḥ tasmin kāle prāyeṇa dvābhyāṃ vihārābhyāṃ viharati | 



 



maitrī vihāreṇa upekṣāvihāreṇa vā | buddhastadā gāthābhiradhyabhāṣata-



 



tathāgato'samasamaḥ prāyeṇānvayuṃjata dviyorvihārayoḥ |



maitryā copekṣayā ca ṛṣirmuktaḥ pāraṃgataḥ ||142||



tasya cittamalabhata svasya bhāvaṃ chitvā sarvapāśān |



āruhya śailaṃ paśyati caturdiśaṃ,tasmād vipaśyī samucyate ||143||



mahājñānālokena tamo vināśya yathā svaccha ādarśaḥ |



lokasyānāśayat mohāntarāyaṃ kṣīṇaṃ jātijarāmaraṇaduḥkham ||144||



 



vipaśyī buddhaḥ pravivikte sthāne punaridaṃ acintayat-"prāpto mayā'tigaṃbhīro'dbhuto durjñeyo durdṛśo'nuttaro dharmaḥ prahāṇaṃ nirodhaḥ antarāyopaśāmakaḥ paṃḍitairvedanīyaḥ na pṛthagjanairlabhyaḥ | yataḥ sattvā nānādhimuktikā nānādṛṣṭikā nānāgrāhiṇo nānāśikṣāstataste nānādṛṣṭayaḥ | pratyekaṃ te sukhaviṣayasamanvāgatāḥ pratyekaṃ te caryācittāḥ,tasmāt te na jñātuṃ śaknuvaṃti imaṃ atigaṃbhīraṃ hetupratyayaṃ,bhūyo durjñeyaṃ tṛṣṇākṣayaṃ nirvāṇam | ahaṃ cet teṣāṃ deśeyaṃ,te nūnaṃ na jñāsyaṃti,(evaṃ)bhaviṣyati ca me kevalaṃ klamatho vihiṃsā |"evaṃ cintayitvā tūṣṇībhūto na uvāda dharmam | atha brahmā devarājo'jñāsīt vipaśyitathāgatasya cittaṃ acintayat ca-



 



"naśyati vata re,ayaṃ lokaḥ,vinaśyati vata re,śīgraṃ ayaṃ lokaḥ | (sa)ced vipaśyī buddho labdhvā gaṃbhīraṃ aṇuṃ etaṃ dharmaṃ necchati deśitum (atha)yathā balavān puruṣaḥ bāhudvayaṃ saṃkocayet evaṃ sa brahmā devaprāsādataḥ tat kṣaṇaṃ (antardhāyaṃ)āgamyāvātiṣṭhad buddhasya saṃmukhe,śirasā pādau vaṃditvā'tiṣṭhat ekamantam | atha brahmā devarājo dakṣiṇaṃ jānu pṛthivyāṃ sthāpayitvāṃ'jaliṃ badhvā'vocad buddham -



 



"icchatu bhagavān karotu etarhi dharmadeśanām | saṃti idānīṃ ime satvā alpakleśāḥ tīkṣṇabalendriyā sagauravacittāḥ sukhena ājñātāro vibhyati paralokād amuktaghoṣāḥ śaktā niroddhuṃ akuśalaṃ,dharmaṃ,kuśalāt mārgād bahiḥ |"



 



(atha)buddha uvāca mahābrahmāṇaṃ - "evameva etad yathā tvaṃ vadasi | ahaṃ punaḥ vivikte sthā ātmani acintayaṃ - atigaṃbhīro'ṇubhuta eṣa saddharmaḥ,ahaṃ ca teṣā deśeyaṃ te ca na ājānīyuḥ,tacca meṃ bhavet klamatho vihiṃsā | tasmādahaṃ tūṣṇīṃ notsuko deśayitu dharmam | ahamito'saṃkhyeyakalpapūrvaṃ ātāpī prahitātmā'pramatto vyaharaṃ anuttaraṃ (brahma-)caryaṃ,athādhyagacchaṃ durlabhametaṃ dharmam | sa ced vadeyaṃ krodhanāyānyasmai satvāya  tannūnaṃ,anudgṛhītaṃ bhavet | (tacca)bhavet me klamatho vihiṃsā | ayaṃ dharmo'ṇurabhutaḥ,lokato vipratīpaḥ | satvāḥ kāmaratā ajñā avāṭā,nālaṃ jñātuṃ deśanāṃ (me)| brahmarāja,-evaṃ paśyāmi ahamatra tena tūṣṇīṃ,necchāmi dharma deśituṃ |"



 



atha brahmā devarājaṃ punaryayāce hṛdayāt prārthayan sakaruṇaṃ yāvat tṛtīyaṃ- "sa ced bhagavān na diśati dharmaṃ,naśyati vata re ayaṃ lokaḥ | kṛcchaṃ vata re,necchati bhagavān akāle deśayitum,atha satvā'dho gamiṣyaṃti aparāṃgatim |"



 



tadā bhagavān śrutvā'bhiprārthayamānasya brahmarājasya triryācanāṃ,buddhacakṣuṣā'paśyat- "loke satvāḥ samanvāgatāḥ kleśena sthūlena aṇunā,tīkṣṇamaṃdendriyāḥ sukhena duḥkhena vā vineyāḥ | 



 



sukhavineyā ye vibhyati paralokād | tasmādalaṃte nirodadhuṃ akuśalaṃ dharmaṃ utpannakuśalagatikāḥ | yathā (punaḥ)utpalinyaḥ padminyo vā kumudinyaḥ puṃḍarīkiṇyo (vā sarasi)bhavaṃti maline paṃke jāyamānāḥ | (tatrekatyā)na yāvad jalaṃ,anyā tiṣṭhaṃti abhyudgamya jalena,anyā vā bhavaṃti apsuloka evam |"



 



atha bhagavān uvāca brahmarājaṃ - "anukaṃpāṃ upādāya te deśayiṣyāmi idānīṃ amṛtadharmadvāraṃ,dharmamati gaṃbhīraṃ adbhutaṃ duvijñeyam | idānīṃ ye śrāddhāḥ,prasannāḥ,teṣāṃ,deśayāmi,na tu vivadamānebhyā udapratebhyaḥ | anupakārakaṃ tebhyāṃ deśanam | "



 



atha brahmarājo 'buddhenopagṛhītā prārthanā ma'iti saṃtuṣṭa utthāya pradakṣiṇāṃ kṛtvā buddhasya pādau tribāraṃ śirasā vaṃditvā tatkṣaṇaṃ antaradhāt | aciraprakrānte tasmin atha tathāgataḥ tūṣṇīṃ ātmanyacintayat- 'kaṃ prathamaṃ deśayaṃ dharmam'| athācintayadātmani 'prativasataśca baṃdhumatīnagare kumāro yaśaḥ mahāmātyaputraḥ tiṣyaśca | tābhyo vivṛṇuyāṃ amṛtadharmadvāram |" 



 



atha bhagavān yathā balavān puruṣaḥ samaṃjite vimiṃjeta vā (prasāritaṃ)bāhuṃ,tathā tatkṣaṇaṃ mārga vṛkṣe antardhāya yatra baṃdhumatīnagare baṃdhu (mato)rājño mṛgadāvavanaṃ tatra prajñapta āsane nyaṣīdat | atha buddho gāthayā'bhāṣata-



 



siṃho yathā svacchandaḥ  parikramate vane |



evaṃ buddho'pi parikramate'vyāhatagatiḥ ||145||



 



(atha)vipaśyī buddha āmaṃtrayate sma udyānapālaṃ -"praviśya nagaraṃ vada rājaputraṃ yaśasaṃ (khaṃḍaṃ)mahāmātyaputraṃ tiṣyaṃ ca kaccit na jānāti (bhavān)vipaśyī buddha idānīṃ vasati mṛgadāvavane,iccheḥ draṣṭum | (yasya idānīṃ )kālo manyate (svāmī)|"



 



atha udyānapāla ādeśaṃ gṛhītvā yatra tayordvayoḥ puruṣayoḥ sthānaṃ tatrā'gamat,avocacca buddhasyādeśam | tacchrutvā ubhau upasamakratāṃ buddhasya sthānam | (upasaṃkramya ca)śirasā baṃditvā (buddhasya)pādau ekamantaṃ nyaṣīdtām | tayorbuddho'nupūrvyeṇa dharmaṃ prathamaṃ prakāśayāmāsa sukhena udagrāhayituṃ,tad yathā dānakathāṃ,śīlakathāṃ svargopapattikathāṃ,kāmānāṃ,apakāraṃ saṃkleśasya ūrdhvāśravabhūmyantarāyasya prajñānaṃ vinirgamaṃ atyaṃtaṃ suṃdaraṃ pariśuddham | yadā bhagavān apaśyat tayorubhayoḥ cittacaittaṃ mṛdu udagraṃ prasannaṃ hṛṣṭaṃ saddharmagrahaṇasamarthaṃ,atha tābhyāṃ deśayāmāsa duḥkhaṃ āryasatyaṃ,vyācakāra ghoṣayāṃcalāra duḥkhasamudayāryasatyaṃ,duḥkhanirodhārya satyaṃ duḥkhanirodhāgāminīpratipadāryasatyaṃ ca | atha rājaputrasya yaśasaḥ tiṣyasya ca mahāmātyaputrasya tasminnevāsane vītamalaṃ birajaṃ pariśuddhaṃ dharmacakṣurudayādi,tadyathā śuddhaṃ vastraṃ sukhena gṛhṇīyād rajanam |



 



tasmin kāle bhaumā devā tatrāgāyanta idaṃ vacanaṃ - "vipaśyī tathāgataḥ baṃdhumatīnagare mṛgadāvodyāne pravartayāṃcakāra anuttaraṃ dharmacakraṃ,(kenāpi)śramaṇena brāhmaṇena sarvairdevaiḥ mārabrahmaṇā cānyena lokajanena apravartyam | evaṃ pravarttitaḥ śabda upari (yāvat)caturo devarājān yāvacca parinirmmitavaśavattidevaṃ,kṣaṇena prāpto brahmadeva lokam |



 



bhagavān (tasmin)samaye gāthābhiradhyabhāṣata-



 



tuṣṭacittaḥ samutthāya prāśaṃsata tathāgatam |



vipaśyī bhūtvā buddho'nuttaraṃ dharmacakraṃ prāvarttayat ||146||



totirāja upapanna upākramad baṃdhupurīm |



yaśastiṣyayoḥ kṛte prāvarttayata catuḥsatyadharmacakram ||147||



atha labdhvā yaśastiṣyau buddhasya deśanām |



pariśuddhaṃ dharmacakraṃ brahmacaryamanuttaram ||148||



atha devāḥ trāyastriṃśāḥ śakraśca devānāmiṃdraḥ |



hṛṣṭatuṣṭā mitha ūcuḥ sarvairdevai raśrutam ||149||



buddho jāto loke prāvartayad dharmacakramanuttaram |



vṛddhirdevānāṃ sarveṣāmasurāṇāṃ ca parihāṇiḥ ||150||



utthāya viśvaśravā nāma ṛṣiduḥkhe jñānaṃ lokato virāgaḥ |



sarveṣu dharmeṣvātmasthitaḥ prāvarttayat prajñayā dharmacakram ||151||



abhāvayat samasamaiḥ dharmairavaśiṣṭhaiḥ cittaṃ nirmalam |



parijñātuṃ jātimaraṇāntarāyaṃ prāvarttayat prajñāyā dharmacakram ||152||



nirodhāya duḥkhasya virāgāya ca sarvadoṣāṇām |



niṣkāmo'labhata ātmasthitim |



rāga-lobha-saumanasyavarjitaḥ prāvarttayat prajñayā dharmacakram ||153||



śreṣṭho narāṇāṃ saṃbuddho dvipadāmuttamo vaśī|



sarvavaṃdhivarnimuktaḥ prāvarttayat prajñayā dharmacakram ||154||



deśayan kuśalaṃ nānā''cāryakaṃ māraśatro rvijetā |



vigataḥ sarvairakuśalaiḥ prāvarttayat prajñayā dharmacakram ||155||



nirāstravo mārajit sarvendriyeṣvapariśrāntaḥ |



kṣīṇāstravo vigatamārapāśaḥ prāvarttayat prajñayā dharmacakram ||156||



sa cet śikṣeta niścinuyāt sarvān dharmān anātmataḥ |



ayamasti dharmeṣūttaraḥ prāvarttayat 0 ||157||



necchati yata ājīvalābhaṃ api na yācate yaśaḥ |



satveṣu teṣu karuṇāyamānaḥ prāvarttayat 0 ||158||



dṛṣṭvā satvān dukhāntarāyamagnān jarāvyādhi-mṛtyubhiḥ pīḍitān |



etābhiḥ tisṛbhiḥ durgatibhiḥ prāvarttayat 0 ||159||



kṣīṇarāgadveṣamohaḥ prahīṇatṛṣṇāmūlaḥ |



acalaśca vimuktau prāvarttayat 0 ||160||



ātmā (hi)jetuṃ durjayo'karod jina ātmajayam |



duḥkhaṃ jetuṃ ajayat māraṃ prāvarttayat || 161||



anuttaraṃ dharmacakramidaṃ buddha eva tadā pravarttayitumalam |



sarvairdevaśatrumārabrahmabhirnālaṃ,duṣpravartyam ||162||



saṃbuddhapravartitaṃ dharmacakraṃ hitāya deva-manuṣyāṇām |



etān deva-manuṣyān śāstā'tārayat paraṃpāram ||163||



 



tadā rājaputro yaśo mahāmātyaputraḥ tiṣyaścāpaśyatāṃ dharmaṃ,alabhatāṃ phalaṃ amṛṣābhūtaṃ paripūrṇaṃ abhayam | atha tau ūcatuḥ buddhaṃ etad vacanaṃ- "icchāvaḥ tathāgatasya supariśuddhe dharmavinaye brahmacaryaṃ caritum |"



 



buddha uvāca- "sādhu,etāṃ bhikṣū,mama dharme pariśuddhe ātmanisthito caratāṃ (brahmacaryaṃ)samyagduḥkhakṣayāya |"



 



tasmin kāle dvau janau alabhatāṃ upasaṃpadam | upasampādya tathāgato nacireṇa prādurakarot nirmāya trīṇi vastūni,tadyathā prathamaṃ ṛddhipāda iti,dvitīyaṃ paracittajñānaṃ iti,tṛtīya ca śikṣā-śīlaṃ iti | tadā alabhatāṃ anāstravāṃ cetovimuktiṃ avicikitsataprajñatām |



 



tasmin kāle baṃdhumatīnagare'śrṛṇot mahājanaḥ -



 



"dvau janau prabrajya āgārāt śikṣete (bodhi-)mārgaṃ,ādāya cīvaraṃ pariśuddhaṃ pātraṃ ca bhāvayato brahmacaryam | (atha)te sarve parasparaṃ ūcuḥ - "addhā,satya eṣa mārgaḥ yata etau cakratuḥ paritatyajatuḥ lokasatkāram |"



 



atha nagarāt caturaśītisahastra manuṣyāḥ jagmuḥ mṛgadāve,yatra vipaśyī buddhaḥ sthitaḥ | baṃditvā ca (buddhasya)pādau ekamantaṃ nyaṣīdan | deśayāmāsa buddha ānupūrvyeṇa dharmyāṃ (kathāṃ),tadyathā dānakathāṃ,śīlakathāṃ,svargakathāṃ,kāmānāṃ ādinavaṃ apariśuddhatāṃ hīnānāṃ āstravāṇāṃ,sabhayatāṃ,prāśaṃsacca naiṣkarmyasya bhāvam atisūkṣmaṃ pariśuddhaṃ anuttaram | yadā bhagavān apaśyat taṃ mahājanaṃ mṛducittaṃ śrāddhaṃ prasannaṃ hṛṣṭatuṣṭaṃ bhavyaṃ saddharmalābhāya | atha taṃ adeśayat dukhaṃ ārya satyaṃ saṃvadamānaḥ saṃvibhajamānaḥ,prākāśayat,vyākarocca duḥkhasamudayaṃ āryasatyaṃ,duḥkhanirodhaṃ āryasatyaṃ,duḥkhanirodhagāminīpratipadaṃ āryasatyam | atha tat caturāśīti janasahastraṃ tasminevāsane'labhata pariśuddhaṃ dharmacakṣuḥ,tadyathā'vadātaṃ vastraṃ samyag gṛhaṇīyād rajanam | apaśyat alabhata ca phalaṃ pūrṇaṃ abhayaṃ amṛṣādvāreṇa |



 



atha te'vadan buddhaṃ ca idaṃ vacanaṃ-



"icchāmo vayaṃ tathāgatasya supariśuddhe dharmavinaye brahmacaryaṃ caritum | "



 



buddha uvāca - "sādhu,eta bhikṣavaḥ,mama dharme ātmasthitāḥ carata (brahmacaryaṃ)samyagduḥkhakṣayāya |"



 



atha caturāśītijanasahastraṃ alabhata upasaṃpadam | upasaṃpādya ca tathāgato nacireṇa paryapūrayat bhagavataḥ trivastukāṃ śikṣāṃ,tatra prathama  ucyate ṛddhipādaḥ,dvitīyaṃ ucyate paracittajñānaṃ,tṛtīyamucyate śikṣāśīlam | atha te'labhanta anāstravāṃ cetovimuktiṃ avicikitsaprajñāṃ caturāśītisahastraṃ janāḥ |



 



atha aśrṛṇvan baṃdhumatījanāḥ - "buddho (bhagavān)mṛgadāve prāvarttayad anuttaraṃ dharmacakraṃ kenāpi śramaṇenabrāhmaṇena devena māreṇa ca aprāvartyam |"



 



tadā baṃdhumatīvāsina upasaṃcakramuḥ tat sthānaṃ,yatra bhagavān sthitaḥ | upasaṃkramya ca śirasā vaṃditvā (bhagavataḥ)pādau ekamantaṃ nyaṣīdan | tadā buddho gāthayā'bhāṣata-



 



yathā yācante śaraṇāt pradīpāt śīghraṃ kāmayanto nirodhasthānam |



eva janā,api śīghraṃ upajammuḥ taṃ tathāgatam ||164||



 



api caivaṃ ,tasmin kāle baṃdhumatyāṃ abhavat triśatāṣṭacatvāriṃśatsahastraṃ  mahābhikṣusaṃghaḥ | yaśo bhikṣustiṣyo bhikṣuśca tasmin saṃghe udgamya ākāśakāyāt niṣkāsayāmāsatuḥ jalaṃ agniṃ (yamakaprātihāryaṃ),adarśayatāṃ ca ṛddhiṃ mahājanāya,deśayāṃcakraturaṇuṃ dharmam |



tasmin kāle tathāgataḥ tūṣṇīṃ svacitta uvāca- "asmin nagare ca bhavati triśatāṣṭacatvāriṃśatsahastraṃ mahābhikṣusaṃghaḥ,yannu ahaṃ preṣayeyaṃ dvau dvau pratyekaṃ sthānaṃ ṣaṣṭhe saṃvatsare ca pratyāvarttanaṃ nagare teṣāṃ,deśayaṃtu ca te paripūrṇaṃ śīlam |"



 



ājñāsīt ca tathāgatasya cittaṃ sahāṃpatiḥ brahmā (si-tu-brahma-devo),atha yathā balavān puruṣaḥ samiṃjiṃta bāhuṃ prasārayet,tathā tasmād devalokāt niṣkramya upākramat ihātra bhagavataḥ puraḥ śirasā vaṃditvā ekamantaṃ atiṣṭhat | ekamantaṃ sthitvā ca uvāca buddhaṃ -



 



"evameva bhagavān,asmin baṃdhumatīnagare bahubhikṣusaṃghaḥ,yuktaḥ sarveṣāṃ saṃvibhāgaḥ sarvatra cārikā ca,ṣaṭasu saṃvatsareṣu pratyāvarttanaṃ cāsmin nagare | deśayaṃtu te paripūrṇaṃ brahmacaryaṃ ārakṣiṣyāmi ca tatra chidraṃ na lābhaṃ gaveṣayet |"



 



tadā tathāgato devasya vacanaṃ śrutvā tūṣṇīṃ anvajñāsīt | dṛṣṭvā anujānanaṃ buddhasya sahāṃpatirdevo vaṃditvā buddhasya pādau tat kṣaṇaṃ antardhāya ūrdhvaṃ devalokaṃ pratyāvarttata |



 



na cireṇa tasya gamanāda buddhastān bhikṣūn uvāca-



idānīṃ asmin nagare bahubhikṣusaṃghaḥ,parito gacchata cārikārthaṃ,ṣaṇṇāṃ saṃvatsarāṇāṃ paścād āgacchata śīlaṃ (prātimokṣaṃ)uddeṣṭum |"



 



tadā te bhikṣava udgṛhya buddhasya vacanaṃ pātra-cīvaraṃ ādāya vaṃditvā ca buddhaṃ agaman |



tasmin kāle buddho gāthayā uvāca -



prāhiṇod buddhaḥ saṃghaṃ vītamohaṃ vītalobhaṃ ca |



yathā dṛḍhaḥ suvarṇapakṣaḥ haṃso nipatet riktapuṣkariṇyāḥ ||165||



atha sahāṃpati deva ekaṃ saṃvatsara vihāya uvāca tān bhikṣūn-



"niṣṭhitaṃ ekaṃ saṃvatsaraṃ yuṣmākaṃ (cārikāṃ)caramāṇānāṃ,avaśiṣyaṃte paṃca saṃvatsarāṇati jānīta | yaṃ ṣaṇṇāṃ saṃvatsarāṇāṃ atyayena pratyāvartya uddiśata prātimokṣam |"



 



evaṃ yāvat ṣaḍ varṣaṃ devaḥ punaruvāca vacanam |



evaṃ yāvat ṣaṣṭhe saṃvatsare devaḥ punaruvāca vacanam-



"paripūrṇāni ṣaṭ saṃvatsarāṇi,pratyāvarttadhvaṃ prātimokṣaṃ uddeṣṭum |"



atha te bhikṣavaḥ pratiśrutya devasya vacanaṃ pātracīvaraṃ ādāya pratyāgaman baṃdhumatīnagare,gatāśca mṛgadāve (yatra)viharaṃti vipaśyī buddhaḥ | śirasā vaṃditvā buddhasya pādau ekamantaṃ nyaṣīdan | tasmin kāle buddho gāthayā'dhyabhāṣata-



yathā hastī suvinītaḥ kāmanāṃ nānugacchati |



evaṃ saṃghaḥ (suvinītaḥ)śikṣāṃ anupratyāvarttate ||166||



 



tasmin kāle tathāgato mahataḥ saṃghasya purata ūrdhva vāte paryaṃkaṃ ābhujya nyaṣīdat adiśacca prātimokṣasūtraṃ kṣāṃtiṃ prathamaṃ adiśad buddho nirvāṇaṃ- na bhavati keśa-śmaśravavahāreṇa muṃḍo'thaśramaṇaḥ |



 



tasmin kāle sahāṃpati rdeva upāgamya buddhasya nātidūre gāthābhirabhāṣat stomanavacanaṃ-



 



tathāgato mahāprājñaḥ sūkṣmādbhutakevalottamaḥ |



samyagbhāvanā paripūrṇo'bhavat samyaksaṃbuddhaḥ ||167||



satveṣvanukaṃpayā loke paripūrṇaṃ mārgam |



caturṇāṃ āryasatyānāṃ śrāvakebhyaḥ sādiśat ||168||



duḥkhaṃ duḥkhasamudayaṃ ca duḥkhanirodha-satyaṃ (ca)|



āryāṣṭāgikaṃ mārgaṃ prāpya sthānaṃ surakṣitam ||169||



vipaśyī buddhaḥ prādurbhuya loke saṃghamadhye 



 sūryo yathā prabhayā prabhāsate ||170||



imāṃ gāthāṃ uktvā (sa)tatraivāntaradhāt |



 



tasmin kāle bhagavān uvāca tān bhikṣūn -



 



pūrvaṃ ekadā rājagṛhe gṛddhakūṭapavarte'bhūvam | tadā mama citta idaṃ abhūt- yaḥ ko'pi mama upasthānaṃ ṛcchati sahāṃpatidevaṃ parivarjya,sa ceda jāyate deveṣu,na punarāgamiṣyatīha | punarapi bhikṣavaḥ,tadā mama citta idaṃ abhūt-icchāmi ahaṃ yāvat deveṣu upari gantum | atha ahaṃ yathā valavān puruṣaḥ sammiṃjitaṃ bāhuṃ prasārayet (prasāritaṃ vā samiṃjet,tasmineṣa)kāle ito nirgamya prādurabhūtaṃ teṣu deveṣu | atha te sarve devā māṃ draṣṭuṃ āgatāstatra | (āgamya)ca śirasā vaṃditvā ekamantaṃ sthitā ūcuśca idaṃ vacanaṃvayaṃ sarve śrāvakā vipaśyinam tathāgatasya,tasmād buddhadeśanā (śravaṇārthaṃ)āgatā iha | (atha)ādiśad buddho hetuṃ pratyayaṃ sādyantaṃ punaḥ (bhaviṣyati)śikhī buddhaḥ,viśvabhūḥ buddhaḥ,krakusacchanda,konāgamano buddhaḥ,kāśyapo buddhaḥ,śākyamunirbuddhaḥ | sarva ime bhavanti śāstāraḥ | ahaṃ etaddeśanārthaṃ āgata iha avadaṃśca te buddhāḥ sahetu-pratyayaṃ sādyantaṃ,jātā ca akaniṣṭhaloke evam |



 



tasmin kāle buddho gāthāmirabhāṣata-



puruṣo yathā balavān bāhuṃ samiṃjeta prasārayet |



ahaṃ akaravaṃ ṛddhividhaṃ gantuṃ akaniṣṭhadeveṣu ||171||



saptame mahāsvarge?jitvā ubhayaṃ māram |



apaśyan anantā devā avadan kṛtvāṃ'jalim ||172||



yathā śa-tu-vṛkṣaḥ śakraḥ śāstāramaśruṇot |



sulakṣaṇaṃ puṇyaṃ sudarśanaṃ devāḥ ||173||



padmapuṣpaṃ yathā nolipyate jalena |



tathā bhagavān anāstravo gataḥ sudarśanai ||174||



sūryo yathā prathama udgataḥ pariśuddho'nāvilaḥ |



prabhā yathā śaradindoḥ prāptaṃ paramamanuttamaṃ ekam ||175||



imeṣu paṃcasvāvasatheṣu sarve jāyante śuddhakarmāṇaḥ |



śuddhacittāḥ tata āgatya na kleśaṃ prāpnuvaṃti te ||176||



pariśuddhaṃ cittamāgamya bhūtvā buddhasya śrāvakāḥ |



parihāya kleśopādānaṃ santuṣṭā anupādānāt ||177||



 



dṛṣṭvā dharmaṃ niścitaṃ vipaśyinaḥ sutaḥ |



śuddhacittaḥ samāgataḥ saṃgamya maharṣiṇā ||178||



śikhibuddhasya suto virajaḥ (ca-)saṃskṛtaḥ |



cittaṃ saṃśodhya gato nirgamya bhava svāminaḥ ||179||



viśvabhū (buddhasya)sutaḥ sarvendriyaparipūrṇaḥ |



śuddhacittaḥ samāgataḥ sūryasyeva prabhā nabhasi ||180||



krakucchandasya putraḥ sarvān parihāya kāmān |



śuddhacitto'gamat pūrṇacandraprabhāsvaraḥ ||181||



koṇāgamanasya putraḥ virajaḥ (ca-)saṃskṛtaḥ |



śuddhacittato'gamat māṃ anuttaradeva iva cintayan ||182||



aśaknot maharṣiḥ prathamaṃ ṛddhipādam |



upāyuṃktātibalaṃ cittaṃ bhavituṃ buddhasya śrāvakaḥ ||183||



śuddhacittasya saṃjāto bhavituṃ buddhasya śrāvakaḥ |



vaṃditvā tathāgataṃ avocat  puruṣottamam ||184||



prāpto mārga iha janmani nāmagotraṃ (ca)|



samyagdṛṣṭiṃ dharmaṃ gaṃbhīraṃ prāpto'nuttaraṃ mārgam ||185||



viviktasthāpito bhikṣavo vigatāntārajomalāḥ |



akusīti-vīryā raṃbhiṇaḥ chetsyaṃti bhavapāśam ||186||



ime santi sarve buddhā sādyantahetupratyayāḥ |



saktāstathāgatāstena (diśanti)deśanāḥ ||187||



 



buddho'vocadidaṃ mahāvadānasūtraṃ atha te bhikṣavaḥ śrutvā buddhasya bhāṣitaṃ āttamanasaḥ samanvamodantta ||



 



|| (iti)buddhabhāṣite dīrghāgamasūtre prathamaḥ bhāgaḥ ||